|
Major Member
|
引用:
|
作者gc71414
我今天接到要我去身家調查的電話..
我想問一下 身家調查到正式當兵通常還有多久?
還有.. 如果我現在去讀書辦緩徵還來的及嗎?
麻煩知道的大大幫我姐個答 謝謝 >.<
|
這個故事告訴我們,用新注音不選字,結果字面上和要表達的差了十萬八千里~~答案也變成很有七八區的特色 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|