主題
:
豪雨到底要下到什麼時候才甘願啦!
瀏覽單個文章
沐紅衣
Major Member
加入日期: Jan 2005
文章: 178
引用:
作者
莫名一言
這幾天常常來個豪雨!
今天早上七點起來1號!靠~看外面的雨勢簡直就跟開水龍頭沒兩樣!
真的是暴雨!
不然就突然放晴然後又下雨!而且是速度很快的從小雨轉成豪雨!
到底還要下幾天啊!看了就很度濫!
http://www.cwb.gov.tw/V4/weather/city-forecast/week.htm
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
2005-05-13, 06:23 PM #
2
沐紅衣
瀏覽公開訊息
傳送私人訊息給沐紅衣
查詢沐紅衣發表的更多文章
增加 沐紅衣 到好友清單