Major Member
|
引用:
作者scoopjack
感謝沐紅衣大大的熱心幫忙!也讓大家有得看唷!!!!!
讓大家不用再繼續回應啦!!!
請大家告訴大家唷!!!
|
不敢當,我只是稍稍爬了一下文,其實上述的大大才是勞苦功高。
不過小心tommy兄和你急,他要把這篇推破一千的,樓主的妹妹還等我去驗身啊! 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|