|
Major Member
|
¤Þ¥Î:
|
§@ªÌmoivebibby
À°¦£¸É§¹........¦]¬°³oº¤]¬O§Ú±`±¾¦b¼LÃ䪺¤@º...
¤×¨ä«e¥|¥y...
§õ°ÓÁô µLÃD
¬Û¨£®ÉÃø§O¥çÃø¡AªF·µL¤O¦Êªá´Ý¡C¬KÅú¨ì¦ºµ·¤èºÉ¡AÄú¬²¦¨¦Ç²\©l°®¡C
¾åÃè¦ý·T¶³ÆK§ï¡A©]§uÀ³Ä±¤ë¥ú´H¡C½´µÜ¦¹¥hµL¦h¸ô¡A«C³¾®ï¶Ô¬°±´¬Ý¡C
Ķ¡G§Ú©M§A¬Û¨£¬O¨º»ò§xÃø¡A¤À§O®É§óı±oÃø¤À±Ë¡CªF·¤w¸g°±®§¡A¦Êªá³£¤w
¡@¡@ä¹s¡C¬KÅú¨ì¦º®É¡A¤è¤~¦R§¹¨eªºµ·¡FÄúÀëÂI¨ìÀëªä¦¨¤F¦ÇÂu¡AÀë²\¤è¤~
¡@¡@°®¾®¡C¦±á¹ïµÛÃè¤l¡A¥u¬O¼~·T¦o¯Q¶³¯ëªºÆK¾v§Y±N´³¥Õ¡A©]ùاu¸Ö¡AÀ³
¡@¡@ı±o¤ë¥ú±aµÛ´H·N¡C³oùب콴µÜ¤s¨S¦³¦h¤Ö¸ôµ{¡A§Æ±æ¦n¤ßªº«C³¾¯à¬°§Ú
¡@¡@¸¨ì§A¨ºÃä±´Å¥®ø®§¡A¤¬P§O«á¬Û«ä¤§±¡¡C
|
§Ú¤ñ¸û³ßÅw³oº:
»ÈÀë¬î¥ú§Nµe«Ì¡A »´Ã¹¤p®°¼³¬y¿Ã¡C ¤Ñ¶¥©]¦â²D¦p¤ô¡A ª×¬Ý²o¤û´¤k¬P 
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
|