¥DÃD
:
½Ð°Ý¡G»OÆW³ß¼@¹q¼vþùØ¥i¥H¤U¸ü¡H
ÂsÄý³æÓ¤å³¹
¨N¬õ¦ç
Major Member
¥[¤J¤é´Á: Jan 2005
¤å³¹: 178
¼v¤ù°Q½×°Ï¬O¤£¥i¥H°Q½×µsª©©Î¤U¸ü¤§Ãþªº°ÝÃD¡A§_«h§A«Ü®e©ö¶i¬õ¤Q¦r¥ð¾i¤¤¤ßªº¡C
¦Ü©ó¤C¤K°Ï¤j®a¸C¤@°¦²´³¬¤@°¦²´¡A¤pÂIÂI¤]ÆZ¦hªº¡C
©Ò¥H§Ú«ØÄ³§A³o°ÝÃD³Ì¦n¤£n¥h¼v¤ù°Q½×°Ï°Ý¡C
³Ì«á§Ú¤]¤£ª¾¹D¥h¨ºùؤU¸ü¡ã
__________________
mahā-kāruṇika-citta-dhāraṇī
namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
2005-04-15, 03:47 PM #
2
¨N¬õ¦ç
ÂsÄý¤½¶}°T®§
¶Ç°e¨p¤H°T®§µ¹¨N¬õ¦ç
¬d¸ß¨N¬õ¦çµoªíªº§ó¦h¤å³¹
¼W¥[ ¨N¬õ¦ç ¨ì¦n¤Í²M³æ