瀏覽單個文章
沐紅衣
Major Member
 
沐紅衣的大頭照
 

加入日期: Jan 2005
文章: 178
引用:
作者chauan
就是投機.........
或者是貪小便宜
或者是不要臉

自己想占便宜就別怨被當澳客
今天要是你是正當的有問題, 而客服態度不好, 還有立場上來說

多賺那1500賠上的是你的人格


打出這種****不就是抓準了消費者貪小便宜的心理,這樣店家的心態不是更糟糕?
怎麼會反過來指責消費者呢?
既然有這樣的促銷活動就應該明訂細則,讓消費者明白什麼情況可以退差價,什麼情況不可以退,
而不是發生爭議時才來怪消費者小便宜,不要臉,是澳客,甚至最後的差別待遇,
我並不是支持樓主的行為,但樓主也是花了時間成本去尋找比店家低價的產品,
所以就店家打出的買貴退10倍差價(針對特定產品和對手商店)而言,
而樓主提出證據來看,不應該以此來指責樓主是澳客,
只能說店家這個策略有缺陷,應該想辦法改善,說來店家反而要感謝樓主,
花時間來幫他們找出漏洞,讓他們有修補的機會,
否則店家自己是不是也等於做了不實****呢?
值得深思的問題
__________________
mahā-kāruṇika-citta-dhāraṇī

namo ratna-trayāya / nama āryāvalokiteśvarāya bodhisattvāya mahāsattvāya mahākāruṇikāya / oṃ sarva-bhayeṣu trāṇatasya / namaḥ kṛta imam āryāvalokiteśvaraṃ dhāvanam anārakini hṛt / mahā pāṭhāsya me sarva-artha-duḥ-śubhaṃ ajeyaṃ sarva-sādhanāḥ mahā-sādhana mahā-gharma-bhā-dhāto tadyathā oṃ avaro he loka te kāra te / ye hṛd-mahā bodhisattvaḥ / saha saha māra- mārā / mahe mahe arthayān kuru kuru / kāmān dhuru dhuru bhājayate mahā bhājayate / dhara dhara dhṛti-īśvarāya / cala cala mama bha māram utsāiḥ / ehy ehi śīnāś śīnā arasān varāḥ śālīḥ / bhāsa bhāsān vara śayāḥ / hulo hulo mārā hulo hulo hṛt / sāra sāra siri siri suru suru / bodhyā bodhyābodhaya bodhaya amiteryāḥ / nārakini dhṛṣṇunā pāya mānāḥ svāhā / siddhāya svāhā / mahā-siddhāya svāhā / siddha-yogeśvarāya svāhā / anārakini svāhā / amāranāra svāhā / śīla- sam-amoghāya svāhā / saha mahā- asiddhāya svāhā ca kīla -asiddhāya svāhā/ padam akṣitāya svāhā / nārakini pa-gharāya svāhā / mahārṣaṃ karāya svāhā/ namo ratna-trayāya nama āryāvalokiteśvarāya svāhā / oṃ sidhyantu mantra-padāya svāhā /
舊 2005-02-23, 03:50 PM #8
回應時引用此文章
沐紅衣離線中